कृदन्तरूपाणि - अधि + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिग्लुञ्चनम्
अनीयर्
अधिग्लुञ्चनीयः - अधिग्लुञ्चनीया
ण्वुल्
अधिग्लुञ्चकः - अधिग्लुञ्चिका
तुमुँन्
अधिग्लुञ्चितुम्
तव्य
अधिग्लुञ्चितव्यः - अधिग्लुञ्चितव्या
तृच्
अधिग्लुञ्चिता - अधिग्लुञ्चित्री
ल्यप्
अधिग्लुच्य
क्तवतुँ
अधिग्लुक्तवान् - अधिग्लुक्तवती
क्त
अधिग्लुक्तः - अधिग्लुक्ता
शतृँ
अधिग्लुञ्चन् - अधिग्लुञ्चन्ती
ण्यत्
अधिग्लुङ्क्यः - अधिग्लुङ्क्या
अच्
अधिग्लुञ्चः - अधिग्लुञ्चा
घञ्
अधिग्लुङ्कः
क्तिन्
अधिग्लुक्तिः
अधिग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः