कृदन्तरूपाणि - सम् + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसेधनम्
अनीयर्
संसेधनीयः - संसेधनीया
ण्वुल्
संसेधकः - संसेधिका
तुमुँन्
संसेधितुम् / संसेद्धुम्
तव्य
संसेधितव्यः / संसेद्धव्यः - संसेधितव्या / संसेद्धव्या
तृच्
संसेधिता / संसेद्धा - संसेधित्री / संसेद्ध्री
ल्यप्
संसिध्य
क्तवतुँ
संसिद्धवान् - संसिद्धवती
क्त
संसिद्धः - संसिद्धा
शतृँ
संसेधन् - संसेधन्ती
ण्यत्
संसेध्यः - संसेध्या
घञ्
संसेधः
संसिधः - संसिधा
क्तिन्
संसिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः