कृदन्तरूपाणि - अप + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसेधनम्
अनीयर्
अपसेधनीयः - अपसेधनीया
ण्वुल्
अपसेधकः - अपसेधिका
तुमुँन्
अपसेधितुम् / अपसेद्धुम्
तव्य
अपसेधितव्यः / अपसेद्धव्यः - अपसेधितव्या / अपसेद्धव्या
तृच्
अपसेधिता / अपसेद्धा - अपसेधित्री / अपसेद्ध्री
ल्यप्
अपसिध्य
क्तवतुँ
अपसिद्धवान् - अपसिद्धवती
क्त
अपसिद्धः - अपसिद्धा
शतृँ
अपसेधन् - अपसेधन्ती
ण्यत्
अपसेध्यः - अपसेध्या
घञ्
अपसेधः
अपसिधः - अपसिधा
क्तिन्
अपसिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः