कृदन्तरूपाणि - प्र + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसेधनम्
अनीयर्
प्रसेधनीयः - प्रसेधनीया
ण्वुल्
प्रसेधकः - प्रसेधिका
तुमुँन्
प्रसेधितुम् / प्रसेद्धुम्
तव्य
प्रसेधितव्यः / प्रसेद्धव्यः - प्रसेधितव्या / प्रसेद्धव्या
तृच्
प्रसेधिता / प्रसेद्धा - प्रसेधित्री / प्रसेद्ध्री
ल्यप्
प्रसिध्य
क्तवतुँ
प्रसिद्धवान् - प्रसिद्धवती
क्त
प्रसिद्धः - प्रसिद्धा
शतृँ
प्रसेधन् - प्रसेधन्ती
ण्यत्
प्रसेध्यः - प्रसेध्या
घञ्
प्रसेधः
प्रसिधः - प्रसिधा
क्तिन्
प्रसिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः