कृदन्तरूपाणि - प्रति + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिषेधनम्
अनीयर्
प्रतिषेधनीयः - प्रतिषेधनीया
ण्वुल्
प्रतिषेधकः - प्रतिषेधिका
तुमुँन्
प्रतिषेधितुम् / प्रतिषेद्धुम्
तव्य
प्रतिषेधितव्यः / प्रतिषेद्धव्यः - प्रतिषेधितव्या / प्रतिषेद्धव्या
तृच्
प्रतिषेधिता / प्रतिषेद्धा - प्रतिषेधित्री / प्रतिषेद्ध्री
ल्यप्
प्रतिषिध्य
क्तवतुँ
प्रतिषिद्धवान् - प्रतिषिद्धवती
क्त
प्रतिषिद्धः - प्रतिषिद्धा
शतृँ
प्रतिषेधन् - प्रतिषेधन्ती
ण्यत्
प्रतिषेध्यः - प्रतिषेध्या
घञ्
प्रतिषेधः
प्रतिषिधः - प्रतिषिधा
क्तिन्
प्रतिषिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः