कृदन्तरूपाणि - उत् + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्सेधनम्
अनीयर्
उत्सेधनीयः - उत्सेधनीया
ण्वुल्
उत्सेधकः - उत्सेधिका
तुमुँन्
उत्सेधितुम् / उत्सेद्धुम्
तव्य
उत्सेधितव्यः / उत्सेद्धव्यः - उत्सेधितव्या / उत्सेद्धव्या
तृच्
उत्सेधिता / उत्सेद्धा - उत्सेधित्री / उत्सेद्ध्री
ल्यप्
उत्सिध्य
क्तवतुँ
उत्सिद्धवान् - उत्सिद्धवती
क्त
उत्सिद्धः - उत्सिद्धा
शतृँ
उत्सेधन् - उत्सेधन्ती
ण्यत्
उत्सेध्यः - उत्सेध्या
घञ्
उत्सेधः
उत्सिधः - उत्सिधा
क्तिन्
उत्सिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः