कृदन्तरूपाणि - परि + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिषेधनम्
अनीयर्
परिषेधनीयः - परिषेधनीया
ण्वुल्
परिषेधकः - परिषेधिका
तुमुँन्
परिषेधितुम् / परिषेद्धुम्
तव्य
परिषेधितव्यः / परिषेद्धव्यः - परिषेधितव्या / परिषेद्धव्या
तृच्
परिषेधिता / परिषेद्धा - परिषेधित्री / परिषेद्ध्री
ल्यप्
परिषिध्य
क्तवतुँ
परिषिद्धवान् - परिषिद्धवती
क्त
परिषिद्धः - परिषिद्धा
शतृँ
परिषेधन् - परिषेधन्ती
ण्यत्
परिषेध्यः - परिषेध्या
घञ्
परिषेधः
परिषिधः - परिषिधा
क्तिन्
परिषिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः