कृदन्तरूपाणि - दुस् + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसेधनम् / दुस्सेधनम्
अनीयर्
दुःसेधनीयः / दुस्सेधनीयः - दुःसेधनीया / दुस्सेधनीया
ण्वुल्
दुःसेधकः / दुस्सेधकः - दुःसेधिका / दुस्सेधिका
तुमुँन्
दुःसेधितुम् / दुस्सेधितुम् / दुःसेद्धुम् / दुस्सेद्धुम्
तव्य
दुःसेधितव्यः / दुस्सेधितव्यः / दुःसेद्धव्यः / दुस्सेद्धव्यः - दुःसेधितव्या / दुस्सेधितव्या / दुःसेद्धव्या / दुस्सेद्धव्या
तृच्
दुःसेधिता / दुस्सेधिता / दुःसेद्धा / दुस्सेद्धा - दुःसेधित्री / दुस्सेधित्री / दुःसेद्ध्री / दुस्सेद्ध्री
ल्यप्
दुःसिध्य / दुस्सिध्य
क्तवतुँ
दुःसिद्धवान् / दुस्सिद्धवान् - दुःसिद्धवती / दुस्सिद्धवती
क्त
दुःसिद्धः / दुस्सिद्धः - दुःसिद्धा / दुस्सिद्धा
शतृँ
दुःसेधन् / दुस्सेधन् - दुःसेधन्ती / दुस्सेधन्ती
ण्यत्
दुःसेध्यः / दुस्सेध्यः - दुःसेध्या / दुस्सेध्या
घञ्
दुःसेधः / दुस्सेधः
दुःसिधः / दुस्सिधः - दुःसिधा / दुस्सिधा
क्तिन्
दुःसिद्धिः / दुस्सिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः