कृदन्तरूपाणि - सु + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुषेधनम्
अनीयर्
सुषेधनीयः - सुषेधनीया
ण्वुल्
सुषेधकः - सुषेधिका
तुमुँन्
सुषेधितुम् / सुषेद्धुम्
तव्य
सुषेधितव्यः / सुषेद्धव्यः - सुषेधितव्या / सुषेद्धव्या
तृच्
सुषेधिता / सुषेद्धा - सुषेधित्री / सुषेद्ध्री
ल्यप्
सुषिध्य
क्तवतुँ
सुषिद्धवान् - सुषिद्धवती
क्त
सुषिद्धः - सुषिद्धा
शतृँ
सुषेधन् - सुषेधन्ती
ण्यत्
सुषेध्यः - सुषेध्या
घञ्
सुषेधः
सुषिधः - सुषिधा
क्तिन्
सुषिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः