कृदन्तरूपाणि - वि + प्रति + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रतिषेधनम्
अनीयर्
विप्रतिषेधनीयः - विप्रतिषेधनीया
ण्वुल्
विप्रतिषेधकः - विप्रतिषेधिका
तुमुँन्
विप्रतिषेधितुम् / विप्रतिषेद्धुम्
तव्य
विप्रतिषेधितव्यः / विप्रतिषेद्धव्यः - विप्रतिषेधितव्या / विप्रतिषेद्धव्या
तृच्
विप्रतिषेधिता / विप्रतिषेद्धा - विप्रतिषेधित्री / विप्रतिषेद्ध्री
ल्यप्
विप्रतिषिध्य
क्तवतुँ
विप्रतिषिद्धवान् - विप्रतिषिद्धवती
क्त
विप्रतिषिद्धः - विप्रतिषिद्धा
शतृँ
विप्रतिषेधन् - विप्रतिषेधन्ती
ण्यत्
विप्रतिषेध्यः - विप्रतिषेध्या
घञ्
विप्रतिषेधः
विप्रतिषिधः - विप्रतिषिधा
क्तिन्
विप्रतिषिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः