कृदन्तरूपाणि - परा + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासेधनम्
अनीयर्
परासेधनीयः - परासेधनीया
ण्वुल्
परासेधकः - परासेधिका
तुमुँन्
परासेधितुम् / परासेद्धुम्
तव्य
परासेधितव्यः / परासेद्धव्यः - परासेधितव्या / परासेद्धव्या
तृच्
परासेधिता / परासेद्धा - परासेधित्री / परासेद्ध्री
ल्यप्
परासिध्य
क्तवतुँ
परासिद्धवान् - परासिद्धवती
क्त
परासिद्धः - परासिद्धा
शतृँ
परासेधन् - परासेधन्ती
ण्यत्
परासेध्यः - परासेध्या
घञ्
परासेधः
परासिधः - परासिधा
क्तिन्
परासिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः