कृदन्तरूपाणि - सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सेधनम्
अनीयर्
सेधनीयः - सेधनीया
ण्वुल्
सेधकः - सेधिका
तुमुँन्
सेधितुम् / सेद्धुम्
तव्य
सेधितव्यः / सेद्धव्यः - सेधितव्या / सेद्धव्या
तृच्
सेधिता / सेद्धा - सेधित्री / सेद्ध्री
क्त्वा
सिधित्वा / सेधित्वा / सिद्ध्वा
क्तवतुँ
सिद्धवान् - सिद्धवती
क्त
सिद्धः - सिद्धा
शतृँ
सेधन् - सेधन्ती
ण्यत्
सेध्यः - सेध्या
घञ्
सेधः
सिधः - सिधा
क्तिन्
सिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः