कृदन्तरूपाणि - सम् + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्चोतनम्
अनीयर्
संश्चोतनीयः - संश्चोतनीया
ण्वुल्
संश्चोतकः - संश्चोतिका
तुमुँन्
संश्चोतितुम्
तव्य
संश्चोतितव्यः - संश्चोतितव्या
तृच्
संश्चोतिता - संश्चोतित्री
ल्यप्
संश्चुत्य
क्तवतुँ
संश्चोतितवान् / संश्चुतितवान् - संश्चोतितवती / संश्चुतितवती
क्त
संश्चोतितः / संश्चुतितः - संश्चोतिता / संश्चुतिता
शतृँ
संश्चोतन् - संश्चोतन्ती
ण्यत्
संश्चोत्यः - संश्चोत्या
घञ्
संश्चोतः
संश्चुतः - संश्चुता
क्तिन्
संश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः