कृदन्तरूपाणि - परि + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्चोतनम्
अनीयर्
परिश्चोतनीयः - परिश्चोतनीया
ण्वुल्
परिश्चोतकः - परिश्चोतिका
तुमुँन्
परिश्चोतितुम्
तव्य
परिश्चोतितव्यः - परिश्चोतितव्या
तृच्
परिश्चोतिता - परिश्चोतित्री
ल्यप्
परिश्चुत्य
क्तवतुँ
परिश्चोतितवान् / परिश्चुतितवान् - परिश्चोतितवती / परिश्चुतितवती
क्त
परिश्चोतितः / परिश्चुतितः - परिश्चोतिता / परिश्चुतिता
शतृँ
परिश्चोतन् - परिश्चोतन्ती
ण्यत्
परिश्चोत्यः - परिश्चोत्या
घञ्
परिश्चोतः
परिश्चुतः - परिश्चुता
क्तिन्
परिश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः