कृदन्तरूपाणि - श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्चोतनम्
अनीयर्
श्चोतनीयः - श्चोतनीया
ण्वुल्
श्चोतकः - श्चोतिका
तुमुँन्
श्चोतितुम्
तव्य
श्चोतितव्यः - श्चोतितव्या
तृच्
श्चोतिता - श्चोतित्री
क्त्वा
श्चुतित्वा / श्चोतित्वा
क्तवतुँ
श्चोतितवान् / श्चुतितवान् - श्चोतितवती / श्चुतितवती
क्त
श्चोतितः / श्चुतितः - श्चोतिता / श्चुतिता
शतृँ
श्चोतन् - श्चोतन्ती
ण्यत्
श्चोत्यः - श्चोत्या
घञ्
श्चोतः
श्चुतः - श्चुता
क्तिन्
श्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः