कृदन्तरूपाणि - अपि + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्चोतनम्
अनीयर्
अपिश्चोतनीयः - अपिश्चोतनीया
ण्वुल्
अपिश्चोतकः - अपिश्चोतिका
तुमुँन्
अपिश्चोतितुम्
तव्य
अपिश्चोतितव्यः - अपिश्चोतितव्या
तृच्
अपिश्चोतिता - अपिश्चोतित्री
ल्यप्
अपिश्चुत्य
क्तवतुँ
अपिश्चोतितवान् / अपिश्चुतितवान् - अपिश्चोतितवती / अपिश्चुतितवती
क्त
अपिश्चोतितः / अपिश्चुतितः - अपिश्चोतिता / अपिश्चुतिता
शतृँ
अपिश्चोतन् - अपिश्चोतन्ती
ण्यत्
अपिश्चोत्यः - अपिश्चोत्या
घञ्
अपिश्चोतः
अपिश्चुतः - अपिश्चुता
क्तिन्
अपिश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः