कृदन्तरूपाणि - दुर् + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चोतनम् / दुःश्चोतनम् / दुश्श्चोतनम्
अनीयर्
दुश्चोतनीयः / दुःश्चोतनीयः / दुश्श्चोतनीयः - दुश्चोतनीया / दुःश्चोतनीया / दुश्श्चोतनीया
ण्वुल्
दुश्चोतकः / दुःश्चोतकः / दुश्श्चोतकः - दुश्चोतिका / दुःश्चोतिका / दुश्श्चोतिका
तुमुँन्
दुश्चोतितुम् / दुःश्चोतितुम् / दुश्श्चोतितुम्
तव्य
दुश्चोतितव्यः / दुःश्चोतितव्यः / दुश्श्चोतितव्यः - दुश्चोतितव्या / दुःश्चोतितव्या / दुश्श्चोतितव्या
तृच्
दुश्चोतिता / दुःश्चोतिता / दुश्श्चोतिता - दुश्चोतित्री / दुःश्चोतित्री / दुश्श्चोतित्री
ल्यप्
दुश्चुत्य / दुःश्चुत्य / दुश्श्चुत्य
क्तवतुँ
दुश्चोतितवान् / दुःश्चोतितवान् / दुश्श्चोतितवान् / दुश्चुतितवान् / दुःश्चुतितवान् / दुश्श्चुतितवान् - दुश्चोतितवती / दुःश्चोतितवती / दुश्श्चोतितवती / दुश्चुतितवती / दुःश्चुतितवती / दुश्श्चुतितवती
क्त
दुश्चोतितः / दुःश्चोतितः / दुश्श्चोतितः / दुश्चुतितः / दुःश्चुतितः / दुश्श्चुतितः - दुश्चोतिता / दुःश्चोतिता / दुश्श्चोतिता / दुश्चुतिता / दुःश्चुतिता / दुश्श्चुतिता
शतृँ
दुश्चोतन् / दुःश्चोतन् / दुश्श्चोतन् - दुश्चोतन्ती / दुःश्चोतन्ती / दुश्श्चोतन्ती
ण्यत्
दुश्चोत्यः / दुःश्चोत्यः / दुश्श्चोत्यः - दुश्चोत्या / दुःश्चोत्या / दुश्श्चोत्या
घञ्
दुश्चोतः / दुःश्चोतः / दुश्श्चोतः
दुश्चुतः / दुःश्चुतः / दुश्श्चुतः - दुश्चुता / दुःश्चुता / दुश्श्चुता
क्तिन्
दुश्चुत्तिः / दुःश्चुत्तिः / दुश्श्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः