कृदन्तरूपाणि - वि + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्चोतनम्
अनीयर्
विश्चोतनीयः - विश्चोतनीया
ण्वुल्
विश्चोतकः - विश्चोतिका
तुमुँन्
विश्चोतितुम्
तव्य
विश्चोतितव्यः - विश्चोतितव्या
तृच्
विश्चोतिता - विश्चोतित्री
ल्यप्
विश्चुत्य
क्तवतुँ
विश्चोतितवान् / विश्चुतितवान् - विश्चोतितवती / विश्चुतितवती
क्त
विश्चोतितः / विश्चुतितः - विश्चोतिता / विश्चुतिता
शतृँ
विश्चोतन् - विश्चोतन्ती
ण्यत्
विश्चोत्यः - विश्चोत्या
घञ्
विश्चोतः
विश्चुतः - विश्चुता
क्तिन्
विश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः