कृदन्तरूपाणि - प्र + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रश्चोतनम्
अनीयर्
प्रश्चोतनीयः - प्रश्चोतनीया
ण्वुल्
प्रश्चोतकः - प्रश्चोतिका
तुमुँन्
प्रश्चोतितुम्
तव्य
प्रश्चोतितव्यः - प्रश्चोतितव्या
तृच्
प्रश्चोतिता - प्रश्चोतित्री
ल्यप्
प्रश्चुत्य
क्तवतुँ
प्रश्चोतितवान् / प्रश्चुतितवान् - प्रश्चोतितवती / प्रश्चुतितवती
क्त
प्रश्चोतितः / प्रश्चुतितः - प्रश्चोतिता / प्रश्चुतिता
शतृँ
प्रश्चोतन् - प्रश्चोतन्ती
ण्यत्
प्रश्चोत्यः - प्रश्चोत्या
घञ्
प्रश्चोतः
प्रश्चुतः - प्रश्चुता
क्तिन्
प्रश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः