कृदन्तरूपाणि - परा + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्चोतनम्
अनीयर्
पराश्चोतनीयः - पराश्चोतनीया
ण्वुल्
पराश्चोतकः - पराश्चोतिका
तुमुँन्
पराश्चोतितुम्
तव्य
पराश्चोतितव्यः - पराश्चोतितव्या
तृच्
पराश्चोतिता - पराश्चोतित्री
ल्यप्
पराश्चुत्य
क्तवतुँ
पराश्चोतितवान् / पराश्चुतितवान् - पराश्चोतितवती / पराश्चुतितवती
क्त
पराश्चोतितः / पराश्चुतितः - पराश्चोतिता / पराश्चुतिता
शतृँ
पराश्चोतन् - पराश्चोतन्ती
ण्यत्
पराश्चोत्यः - पराश्चोत्या
घञ्
पराश्चोतः
पराश्चुतः - पराश्चुता
क्तिन्
पराश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः