कृदन्तरूपाणि - अधि + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्चोतनम्
अनीयर्
अधिश्चोतनीयः - अधिश्चोतनीया
ण्वुल्
अधिश्चोतकः - अधिश्चोतिका
तुमुँन्
अधिश्चोतितुम्
तव्य
अधिश्चोतितव्यः - अधिश्चोतितव्या
तृच्
अधिश्चोतिता - अधिश्चोतित्री
ल्यप्
अधिश्चुत्य
क्तवतुँ
अधिश्चोतितवान् / अधिश्चुतितवान् - अधिश्चोतितवती / अधिश्चुतितवती
क्त
अधिश्चोतितः / अधिश्चुतितः - अधिश्चोतिता / अधिश्चुतिता
शतृँ
अधिश्चोतन् - अधिश्चोतन्ती
ण्यत्
अधिश्चोत्यः - अधिश्चोत्या
घञ्
अधिश्चोतः
अधिश्चुतः - अधिश्चुता
क्तिन्
अधिश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः