कृदन्तरूपाणि - उत् + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्श्चोतनम्
अनीयर्
उच्श्चोतनीयः - उच्श्चोतनीया
ण्वुल्
उच्श्चोतकः - उच्श्चोतिका
तुमुँन्
उच्श्चोतितुम्
तव्य
उच्श्चोतितव्यः - उच्श्चोतितव्या
तृच्
उच्श्चोतिता - उच्श्चोतित्री
ल्यप्
उच्श्चुत्य
क्तवतुँ
उच्श्चोतितवान् / उच्श्चुतितवान् - उच्श्चोतितवती / उच्श्चुतितवती
क्त
उच्श्चोतितः / उच्श्चुतितः - उच्श्चोतिता / उच्श्चुतिता
शतृँ
उच्श्चोतन् - उच्श्चोतन्ती
ण्यत्
उच्श्चोत्यः - उच्श्चोत्या
घञ्
उच्श्चोतः
उच्श्चुतः - उच्श्चुता
क्तिन्
उच्श्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः