कृदन्तरूपाणि - सु + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्चोतनम्
अनीयर्
सुश्चोतनीयः - सुश्चोतनीया
ण्वुल्
सुश्चोतकः - सुश्चोतिका
तुमुँन्
सुश्चोतितुम्
तव्य
सुश्चोतितव्यः - सुश्चोतितव्या
तृच्
सुश्चोतिता - सुश्चोतित्री
ल्यप्
सुश्चुत्य
क्तवतुँ
सुश्चोतितवान् / सुश्चुतितवान् - सुश्चोतितवती / सुश्चुतितवती
क्त
सुश्चोतितः / सुश्चुतितः - सुश्चोतिता / सुश्चुतिता
शतृँ
सुश्चोतन् - सुश्चोतन्ती
ण्यत्
सुश्चोत्यः - सुश्चोत्या
घञ्
सुश्चोतः
सुश्चुतः - सुश्चुता
क्तिन्
सुश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः