कृदन्तरूपाणि - सम् + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलङ्गनम् / संलङ्गनम्
अनीयर्
सल्ँलङ्गनीयः / संलङ्गनीयः - सल्ँलङ्गनीया / संलङ्गनीया
ण्वुल्
सल्ँलङ्गकः / संलङ्गकः - सल्ँलङ्गिका / संलङ्गिका
तुमुँन्
सल्ँलङ्गयितुम् / संलङ्गयितुम्
तव्य
सल्ँलङ्गयितव्यः / संलङ्गयितव्यः - सल्ँलङ्गयितव्या / संलङ्गयितव्या
तृच्
सल्ँलङ्गयिता / संलङ्गयिता - सल्ँलङ्गयित्री / संलङ्गयित्री
ल्यप्
सल्ँलङ्ग्य / संलङ्ग्य
क्तवतुँ
सल्ँलङ्गितवान् / संलङ्गितवान् - सल्ँलङ्गितवती / संलङ्गितवती
क्त
सल्ँलङ्गितः / संलङ्गितः - सल्ँलङ्गिता / संलङ्गिता
शतृँ
सल्ँलङ्गयन् / संलङ्गयन् - सल्ँलङ्गयन्ती / संलङ्गयन्ती
शानच्
सल्ँलङ्गयमानः / संलङ्गयमानः - सल्ँलङ्गयमाना / संलङ्गयमाना
यत्
सल्ँलङ्ग्यः / संलङ्ग्यः - सल्ँलङ्ग्या / संलङ्ग्या
अच्
सल्ँलङ्गः / संलङ्गः - सल्ँलङ्गा - संलङ्गा
युच्
सल्ँलङ्गना / संलङ्गना


सनादि प्रत्ययाः

उपसर्गाः