कृदन्तरूपाणि - प्रति + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलङ्गनम्
अनीयर्
प्रतिलङ्गनीयः - प्रतिलङ्गनीया
ण्वुल्
प्रतिलङ्गकः - प्रतिलङ्गिका
तुमुँन्
प्रतिलङ्गयितुम्
तव्य
प्रतिलङ्गयितव्यः - प्रतिलङ्गयितव्या
तृच्
प्रतिलङ्गयिता - प्रतिलङ्गयित्री
ल्यप्
प्रतिलङ्ग्य
क्तवतुँ
प्रतिलङ्गितवान् - प्रतिलङ्गितवती
क्त
प्रतिलङ्गितः - प्रतिलङ्गिता
शतृँ
प्रतिलङ्गयन् - प्रतिलङ्गयन्ती
शानच्
प्रतिलङ्गयमानः - प्रतिलङ्गयमाना
यत्
प्रतिलङ्ग्यः - प्रतिलङ्ग्या
अच्
प्रतिलङ्गः - प्रतिलङ्गा
युच्
प्रतिलङ्गना


सनादि प्रत्ययाः

उपसर्गाः