कृदन्तरूपाणि - प्र + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलङ्गनम्
अनीयर्
प्रलङ्गनीयः - प्रलङ्गनीया
ण्वुल्
प्रलङ्गकः - प्रलङ्गिका
तुमुँन्
प्रलङ्गयितुम्
तव्य
प्रलङ्गयितव्यः - प्रलङ्गयितव्या
तृच्
प्रलङ्गयिता - प्रलङ्गयित्री
ल्यप्
प्रलङ्ग्य
क्तवतुँ
प्रलङ्गितवान् - प्रलङ्गितवती
क्त
प्रलङ्गितः - प्रलङ्गिता
शतृँ
प्रलङ्गयन् - प्रलङ्गयन्ती
शानच्
प्रलङ्गयमानः - प्रलङ्गयमाना
यत्
प्रलङ्ग्यः - प्रलङ्ग्या
अच्
प्रलङ्गः - प्रलङ्गा
युच्
प्रलङ्गना


सनादि प्रत्ययाः

उपसर्गाः