कृदन्तरूपाणि - नि + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलङ्गनम्
अनीयर्
निलङ्गनीयः - निलङ्गनीया
ण्वुल्
निलङ्गकः - निलङ्गिका
तुमुँन्
निलङ्गयितुम्
तव्य
निलङ्गयितव्यः - निलङ्गयितव्या
तृच्
निलङ्गयिता - निलङ्गयित्री
ल्यप्
निलङ्ग्य
क्तवतुँ
निलङ्गितवान् - निलङ्गितवती
क्त
निलङ्गितः - निलङ्गिता
शतृँ
निलङ्गयन् - निलङ्गयन्ती
शानच्
निलङ्गयमानः - निलङ्गयमाना
यत्
निलङ्ग्यः - निलङ्ग्या
अच्
निलङ्गः - निलङ्गा
युच्
निलङ्गना


सनादि प्रत्ययाः

उपसर्गाः