कृदन्तरूपाणि - सु + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलङ्गनम्
अनीयर्
सुलङ्गनीयः - सुलङ्गनीया
ण्वुल्
सुलङ्गकः - सुलङ्गिका
तुमुँन्
सुलङ्गयितुम्
तव्य
सुलङ्गयितव्यः - सुलङ्गयितव्या
तृच्
सुलङ्गयिता - सुलङ्गयित्री
ल्यप्
सुलङ्ग्य
क्तवतुँ
सुलङ्गितवान् - सुलङ्गितवती
क्त
सुलङ्गितः - सुलङ्गिता
शतृँ
सुलङ्गयन् - सुलङ्गयन्ती
शानच्
सुलङ्गयमानः - सुलङ्गयमाना
यत्
सुलङ्ग्यः - सुलङ्ग्या
अच्
सुलङ्गः - सुलङ्गा
युच्
सुलङ्गना


सनादि प्रत्ययाः

उपसर्गाः