कृदन्तरूपाणि - परि + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलङ्गनम्
अनीयर्
परिलङ्गनीयः - परिलङ्गनीया
ण्वुल्
परिलङ्गकः - परिलङ्गिका
तुमुँन्
परिलङ्गयितुम्
तव्य
परिलङ्गयितव्यः - परिलङ्गयितव्या
तृच्
परिलङ्गयिता - परिलङ्गयित्री
ल्यप्
परिलङ्ग्य
क्तवतुँ
परिलङ्गितवान् - परिलङ्गितवती
क्त
परिलङ्गितः - परिलङ्गिता
शतृँ
परिलङ्गयन् - परिलङ्गयन्ती
शानच्
परिलङ्गयमानः - परिलङ्गयमाना
यत्
परिलङ्ग्यः - परिलङ्ग्या
अच्
परिलङ्गः - परिलङ्गा
युच्
परिलङ्गना


सनादि प्रत्ययाः

उपसर्गाः