कृदन्तरूपाणि - निस् + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लङ्गनम्
अनीयर्
निर्लङ्गनीयः - निर्लङ्गनीया
ण्वुल्
निर्लङ्गकः - निर्लङ्गिका
तुमुँन्
निर्लङ्गयितुम्
तव्य
निर्लङ्गयितव्यः - निर्लङ्गयितव्या
तृच्
निर्लङ्गयिता - निर्लङ्गयित्री
ल्यप्
निर्लङ्ग्य
क्तवतुँ
निर्लङ्गितवान् - निर्लङ्गितवती
क्त
निर्लङ्गितः - निर्लङ्गिता
शतृँ
निर्लङ्गयन् - निर्लङ्गयन्ती
शानच्
निर्लङ्गयमानः - निर्लङ्गयमाना
यत्
निर्लङ्ग्यः - निर्लङ्ग्या
अच्
निर्लङ्गः - निर्लङ्गा
युच्
निर्लङ्गना


सनादि प्रत्ययाः

उपसर्गाः