कृदन्तरूपाणि - दुर् + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लङ्गनम्
अनीयर्
दुर्लङ्गनीयः - दुर्लङ्गनीया
ण्वुल्
दुर्लङ्गकः - दुर्लङ्गिका
तुमुँन्
दुर्लङ्गयितुम्
तव्य
दुर्लङ्गयितव्यः - दुर्लङ्गयितव्या
तृच्
दुर्लङ्गयिता - दुर्लङ्गयित्री
ल्यप्
दुर्लङ्ग्य
क्तवतुँ
दुर्लङ्गितवान् - दुर्लङ्गितवती
क्त
दुर्लङ्गितः - दुर्लङ्गिता
शतृँ
दुर्लङ्गयन् - दुर्लङ्गयन्ती
शानच्
दुर्लङ्गयमानः - दुर्लङ्गयमाना
यत्
दुर्लङ्ग्यः - दुर्लङ्ग्या
अच्
दुर्लङ्गः - दुर्लङ्गा
युच्
दुर्लङ्गना


सनादि प्रत्ययाः

उपसर्गाः