कृदन्तरूपाणि - परा + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालङ्गनम्
अनीयर्
परालङ्गनीयः - परालङ्गनीया
ण्वुल्
परालङ्गकः - परालङ्गिका
तुमुँन्
परालङ्गयितुम्
तव्य
परालङ्गयितव्यः - परालङ्गयितव्या
तृच्
परालङ्गयिता - परालङ्गयित्री
ल्यप्
परालङ्ग्य
क्तवतुँ
परालङ्गितवान् - परालङ्गितवती
क्त
परालङ्गितः - परालङ्गिता
शतृँ
परालङ्गयन् - परालङ्गयन्ती
शानच्
परालङ्गयमानः - परालङ्गयमाना
यत्
परालङ्ग्यः - परालङ्ग्या
अच्
परालङ्गः - परालङ्गा
युच्
परालङ्गना


सनादि प्रत्ययाः

उपसर्गाः