कृदन्तरूपाणि - अभि + लङ्ग् + णिच् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलङ्गनम्
अनीयर्
अभिलङ्गनीयः - अभिलङ्गनीया
ण्वुल्
अभिलङ्गकः - अभिलङ्गिका
तुमुँन्
अभिलङ्गयितुम्
तव्य
अभिलङ्गयितव्यः - अभिलङ्गयितव्या
तृच्
अभिलङ्गयिता - अभिलङ्गयित्री
ल्यप्
अभिलङ्ग्य
क्तवतुँ
अभिलङ्गितवान् - अभिलङ्गितवती
क्त
अभिलङ्गितः - अभिलङ्गिता
शतृँ
अभिलङ्गयन् - अभिलङ्गयन्ती
शानच्
अभिलङ्गयमानः - अभिलङ्गयमाना
यत्
अभिलङ्ग्यः - अभिलङ्ग्या
अच्
अभिलङ्गः - अभिलङ्गा
युच्
अभिलङ्गना


सनादि प्रत्ययाः

उपसर्गाः