कृदन्तरूपाणि - सम् + लङ्ग् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलङ्गनम् / संलङ्गनम्
अनीयर्
सल्ँलङ्गनीयः / संलङ्गनीयः - सल्ँलङ्गनीया / संलङ्गनीया
ण्वुल्
सल्ँलङ्गकः / संलङ्गकः - सल्ँलङ्गिका / संलङ्गिका
तुमुँन्
सल्ँलङ्गितुम् / संलङ्गितुम्
तव्य
सल्ँलङ्गितव्यः / संलङ्गितव्यः - सल्ँलङ्गितव्या / संलङ्गितव्या
तृच्
सल्ँलङ्गिता / संलङ्गिता - सल्ँलङ्गित्री / संलङ्गित्री
ल्यप्
सल्ँलङ्ग्य / संलङ्ग्य
क्तवतुँ
सल्ँलङ्गितवान् / संलङ्गितवान् - सल्ँलङ्गितवती / संलङ्गितवती
क्त
सल्ँलङ्गितः / संलङ्गितः - सल्ँलङ्गिता / संलङ्गिता
शतृँ
सल्ँलङ्गन् / संलङ्गन् - सल्ँलङ्गन्ती / संलङ्गन्ती
ण्यत्
सल्ँलङ्ग्यः / संलङ्ग्यः - सल्ँलङ्ग्या / संलङ्ग्या
अच्
सल्ँलङ्गः / संलङ्गः - सल्ँलङ्गा - संलङ्गा
घञ्
सल्ँलङ्गः / संलङ्गः
सल्ँलङ्गा / संलङ्गा


सनादि प्रत्ययाः

उपसर्गाः