कृदन्तरूपाणि - वि + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रीडनम्
अनीयर्
विव्रीडनीयः - विव्रीडनीया
ण्वुल्
विव्रीडकः - विव्रीडिका
तुमुँन्
विव्रीडितुम्
तव्य
विव्रीडितव्यः - विव्रीडितव्या
तृच्
विव्रीडिता - विव्रीडित्री
ल्यप्
विव्रीड्य
क्तवतुँ
विव्रीडितवान् - विव्रीडितवती
क्त
विव्रीडितः - विव्रीडिता
शतृँ
विव्रीड्यन् - विव्रीड्यन्ती
ण्यत्
विव्रीड्यः - विव्रीड्या
घञ्
विव्रीडः
विव्रीडः - विव्रीडा
विव्रीडा


सनादि प्रत्ययाः

उपसर्गाः