कृदन्तरूपाणि - प्रति + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिव्रीडनम्
अनीयर्
प्रतिव्रीडनीयः - प्रतिव्रीडनीया
ण्वुल्
प्रतिव्रीडकः - प्रतिव्रीडिका
तुमुँन्
प्रतिव्रीडितुम्
तव्य
प्रतिव्रीडितव्यः - प्रतिव्रीडितव्या
तृच्
प्रतिव्रीडिता - प्रतिव्रीडित्री
ल्यप्
प्रतिव्रीड्य
क्तवतुँ
प्रतिव्रीडितवान् - प्रतिव्रीडितवती
क्त
प्रतिव्रीडितः - प्रतिव्रीडिता
शतृँ
प्रतिव्रीड्यन् - प्रतिव्रीड्यन्ती
ण्यत्
प्रतिव्रीड्यः - प्रतिव्रीड्या
घञ्
प्रतिव्रीडः
प्रतिव्रीडः - प्रतिव्रीडा
प्रतिव्रीडा


सनादि प्रत्ययाः

उपसर्गाः