कृदन्तरूपाणि - परा + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराव्रीडनम्
अनीयर्
पराव्रीडनीयः - पराव्रीडनीया
ण्वुल्
पराव्रीडकः - पराव्रीडिका
तुमुँन्
पराव्रीडितुम्
तव्य
पराव्रीडितव्यः - पराव्रीडितव्या
तृच्
पराव्रीडिता - पराव्रीडित्री
ल्यप्
पराव्रीड्य
क्तवतुँ
पराव्रीडितवान् - पराव्रीडितवती
क्त
पराव्रीडितः - पराव्रीडिता
शतृँ
पराव्रीड्यन् - पराव्रीड्यन्ती
ण्यत्
पराव्रीड्यः - पराव्रीड्या
घञ्
पराव्रीडः
पराव्रीडः - पराव्रीडा
पराव्रीडा


सनादि प्रत्ययाः

उपसर्गाः