कृदन्तरूपाणि - अभि + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिव्रीडनम्
अनीयर्
अभिव्रीडनीयः - अभिव्रीडनीया
ण्वुल्
अभिव्रीडकः - अभिव्रीडिका
तुमुँन्
अभिव्रीडितुम्
तव्य
अभिव्रीडितव्यः - अभिव्रीडितव्या
तृच्
अभिव्रीडिता - अभिव्रीडित्री
ल्यप्
अभिव्रीड्य
क्तवतुँ
अभिव्रीडितवान् - अभिव्रीडितवती
क्त
अभिव्रीडितः - अभिव्रीडिता
शतृँ
अभिव्रीड्यन् - अभिव्रीड्यन्ती
ण्यत्
अभिव्रीड्यः - अभिव्रीड्या
घञ्
अभिव्रीडः
अभिव्रीडः - अभिव्रीडा
अभिव्रीडा


सनादि प्रत्ययाः

उपसर्गाः