कृदन्तरूपाणि - अनु + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुव्रीडनम्
अनीयर्
अनुव्रीडनीयः - अनुव्रीडनीया
ण्वुल्
अनुव्रीडकः - अनुव्रीडिका
तुमुँन्
अनुव्रीडितुम्
तव्य
अनुव्रीडितव्यः - अनुव्रीडितव्या
तृच्
अनुव्रीडिता - अनुव्रीडित्री
ल्यप्
अनुव्रीड्य
क्तवतुँ
अनुव्रीडितवान् - अनुव्रीडितवती
क्त
अनुव्रीडितः - अनुव्रीडिता
शतृँ
अनुव्रीड्यन् - अनुव्रीड्यन्ती
ण्यत्
अनुव्रीड्यः - अनुव्रीड्या
घञ्
अनुव्रीडः
अनुव्रीडः - अनुव्रीडा
अनुव्रीडा


सनादि प्रत्ययाः

उपसर्गाः