कृदन्तरूपाणि - दुस् + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्व्रीडनम्
अनीयर्
दुर्व्रीडनीयः - दुर्व्रीडनीया
ण्वुल्
दुर्व्रीडकः - दुर्व्रीडिका
तुमुँन्
दुर्व्रीडितुम्
तव्य
दुर्व्रीडितव्यः - दुर्व्रीडितव्या
तृच्
दुर्व्रीडिता - दुर्व्रीडित्री
ल्यप्
दुर्व्रीड्य
क्तवतुँ
दुर्व्रीडितवान् - दुर्व्रीडितवती
क्त
दुर्व्रीडितः - दुर्व्रीडिता
शतृँ
दुर्व्रीड्यन् - दुर्व्रीड्यन्ती
ण्यत्
दुर्व्रीड्यः - दुर्व्रीड्या
घञ्
दुर्व्रीडः
दुर्व्रीडः - दुर्व्रीडा
दुर्व्रीडा


सनादि प्रत्ययाः

उपसर्गाः