कृदन्तरूपाणि - अपि + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिव्रीडनम्
अनीयर्
अपिव्रीडनीयः - अपिव्रीडनीया
ण्वुल्
अपिव्रीडकः - अपिव्रीडिका
तुमुँन्
अपिव्रीडितुम्
तव्य
अपिव्रीडितव्यः - अपिव्रीडितव्या
तृच्
अपिव्रीडिता - अपिव्रीडित्री
ल्यप्
अपिव्रीड्य
क्तवतुँ
अपिव्रीडितवान् - अपिव्रीडितवती
क्त
अपिव्रीडितः - अपिव्रीडिता
शतृँ
अपिव्रीड्यन् - अपिव्रीड्यन्ती
ण्यत्
अपिव्रीड्यः - अपिव्रीड्या
घञ्
अपिव्रीडः
अपिव्रीडः - अपिव्रीडा
अपिव्रीडा


सनादि प्रत्ययाः

उपसर्गाः