कृदन्तरूपाणि - नि + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निव्रीडनम्
अनीयर्
निव्रीडनीयः - निव्रीडनीया
ण्वुल्
निव्रीडकः - निव्रीडिका
तुमुँन्
निव्रीडितुम्
तव्य
निव्रीडितव्यः - निव्रीडितव्या
तृच्
निव्रीडिता - निव्रीडित्री
ल्यप्
निव्रीड्य
क्तवतुँ
निव्रीडितवान् - निव्रीडितवती
क्त
निव्रीडितः - निव्रीडिता
शतृँ
निव्रीड्यन् - निव्रीड्यन्ती
ण्यत्
निव्रीड्यः - निव्रीड्या
घञ्
निव्रीडः
निव्रीडः - निव्रीडा
निव्रीडा


सनादि प्रत्ययाः

उपसर्गाः