कृदन्तरूपाणि - उप + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपव्रीडनम्
अनीयर्
उपव्रीडनीयः - उपव्रीडनीया
ण्वुल्
उपव्रीडकः - उपव्रीडिका
तुमुँन्
उपव्रीडितुम्
तव्य
उपव्रीडितव्यः - उपव्रीडितव्या
तृच्
उपव्रीडिता - उपव्रीडित्री
ल्यप्
उपव्रीड्य
क्तवतुँ
उपव्रीडितवान् - उपव्रीडितवती
क्त
उपव्रीडितः - उपव्रीडिता
शतृँ
उपव्रीड्यन् - उपव्रीड्यन्ती
ण्यत्
उपव्रीड्यः - उपव्रीड्या
घञ्
उपव्रीडः
उपव्रीडः - उपव्रीडा
उपव्रीडा


सनादि प्रत्ययाः

उपसर्गाः