कृदन्तरूपाणि - अव + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवव्रीडनम्
अनीयर्
अवव्रीडनीयः - अवव्रीडनीया
ण्वुल्
अवव्रीडकः - अवव्रीडिका
तुमुँन्
अवव्रीडितुम्
तव्य
अवव्रीडितव्यः - अवव्रीडितव्या
तृच्
अवव्रीडिता - अवव्रीडित्री
ल्यप्
अवव्रीड्य
क्तवतुँ
अवव्रीडितवान् - अवव्रीडितवती
क्त
अवव्रीडितः - अवव्रीडिता
शतृँ
अवव्रीड्यन् - अवव्रीड्यन्ती
ण्यत्
अवव्रीड्यः - अवव्रीड्या
घञ्
अवव्रीडः
अवव्रीडः - अवव्रीडा
अवव्रीडा


सनादि प्रत्ययाः

उपसर्गाः