कृदन्तरूपाणि - परि + व्रीड् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिव्रीडनम्
अनीयर्
परिव्रीडनीयः - परिव्रीडनीया
ण्वुल्
परिव्रीडकः - परिव्रीडिका
तुमुँन्
परिव्रीडितुम्
तव्य
परिव्रीडितव्यः - परिव्रीडितव्या
तृच्
परिव्रीडिता - परिव्रीडित्री
ल्यप्
परिव्रीड्य
क्तवतुँ
परिव्रीडितवान् - परिव्रीडितवती
क्त
परिव्रीडितः - परिव्रीडिता
शतृँ
परिव्रीड्यन् - परिव्रीड्यन्ती
ण्यत्
परिव्रीड्यः - परिव्रीड्या
घञ्
परिव्रीडः
परिव्रीडः - परिव्रीडा
परिव्रीडा


सनादि प्रत्ययाः

उपसर्गाः