कृदन्तरूपाणि - प्र + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतर्जनम्
अनीयर्
प्रतर्जनीयः - प्रतर्जनीया
ण्वुल्
प्रतर्जकः - प्रतर्जिका
तुमुँन्
प्रतर्जयितुम्
तव्य
प्रतर्जयितव्यः - प्रतर्जयितव्या
तृच्
प्रतर्जयिता - प्रतर्जयित्री
ल्यप्
प्रतर्ज्य
क्तवतुँ
प्रतर्जितवान् - प्रतर्जितवती
क्त
प्रतर्जितः - प्रतर्जिता
शानच्
प्रतर्जयमानः - प्रतर्जयमाना
यत्
प्रतर्ज्यः - प्रतर्ज्या
अच्
प्रतर्जः - प्रतर्जा
युच्
प्रतर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः