कृदन्तरूपाणि - नि + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितर्जनम्
अनीयर्
नितर्जनीयः - नितर्जनीया
ण्वुल्
नितर्जकः - नितर्जिका
तुमुँन्
नितर्जयितुम्
तव्य
नितर्जयितव्यः - नितर्जयितव्या
तृच्
नितर्जयिता - नितर्जयित्री
ल्यप्
नितर्ज्य
क्तवतुँ
नितर्जितवान् - नितर्जितवती
क्त
नितर्जितः - नितर्जिता
शानच्
नितर्जयमानः - नितर्जयमाना
यत्
नितर्ज्यः - नितर्ज्या
अच्
नितर्जः - नितर्जा
युच्
नितर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः