कृदन्तरूपाणि - अप + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतर्जनम्
अनीयर्
अपतर्जनीयः - अपतर्जनीया
ण्वुल्
अपतर्जकः - अपतर्जिका
तुमुँन्
अपतर्जयितुम्
तव्य
अपतर्जयितव्यः - अपतर्जयितव्या
तृच्
अपतर्जयिता - अपतर्जयित्री
ल्यप्
अपतर्ज्य
क्तवतुँ
अपतर्जितवान् - अपतर्जितवती
क्त
अपतर्जितः - अपतर्जिता
शानच्
अपतर्जयमानः - अपतर्जयमाना
यत्
अपतर्ज्यः - अपतर्ज्या
अच्
अपतर्जः - अपतर्जा
युच्
अपतर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः