कृदन्तरूपाणि - अभि + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितर्जनम्
अनीयर्
अभितर्जनीयः - अभितर्जनीया
ण्वुल्
अभितर्जकः - अभितर्जिका
तुमुँन्
अभितर्जयितुम्
तव्य
अभितर्जयितव्यः - अभितर्जयितव्या
तृच्
अभितर्जयिता - अभितर्जयित्री
ल्यप्
अभितर्ज्य
क्तवतुँ
अभितर्जितवान् - अभितर्जितवती
क्त
अभितर्जितः - अभितर्जिता
शानच्
अभितर्जयमानः - अभितर्जयमाना
यत्
अभितर्ज्यः - अभितर्ज्या
अच्
अभितर्जः - अभितर्जा
युच्
अभितर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः