कृदन्तरूपाणि - तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तर्जनम्
अनीयर्
तर्जनीयः - तर्जनीया
ण्वुल्
तर्जकः - तर्जिका
तुमुँन्
तर्जयितुम्
तव्य
तर्जयितव्यः - तर्जयितव्या
तृच्
तर्जयिता - तर्जयित्री
क्त्वा
तर्जयित्वा
क्तवतुँ
तर्जितवान् - तर्जितवती
क्त
तर्जितः - तर्जिता
शानच्
तर्जयमानः - तर्जयमाना
यत्
तर्ज्यः - तर्ज्या
अच्
तर्जः - तर्जा
युच्
तर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः